Bhadra-kalpâvadāna and othersBhadra-kalpâvadāna / Svayaṃbhū-caitya-bhaṭṭārakôddeśa Vyāghrī-kathā(or jātaka)(?), Nirvāṇa-kathā(?) 1. Kolikānām utpatti / . 2. Māyâdi-saptakanyāyā(ṃ) vivāha-kathā
(284b13)itiśrī-bhadrakalpâvadāneaśokôpagupta-saṃvādesakalānandâbhiṣeka-śuddhodana-tapovanâbhigamana-parivartonāmâṣṭa-triṃśatitamo'dhyāyaḥ||samāptam||/(286b1)svayaṃbhavenamaḥ||||tad-yathâsaujagac-chāstāśākyamunistathāgataḥ||sarvajñodharmmarājomuniśvarovināyakaḥ||...../(294a6)itiśrī-svayaṃbhū-caitya-bhaṭṭārakôdeśemahāprabhāva-varṇanonāma[ḥ]aṣṭama-pariccheda(ḥ)samāptaḥ||/(304b1)oṃnamoratna-trayāya||||ekasminbhagavānāhapramantryasarvaśiṣyakān|etanmayādharmacakraṃniraṃtaraṃpravarttitaṃ||/(308b13)tatastathā'śoka-mahīmahīndraḥsāmātyalokaḥpramāviveśa||natvācatānbhikṣu-gaṇānsamarcyabhūyobhilāṣiśravaṇeśubhāṣye||samāptaḥ||(309a)/(309a9)||itiyedharmātyādi||samvat1025.....(309-II)oṃnamoratna-trayāya||rājñosammatasyapurtokalyāṇo...../(312a2)||itiśrī-mahāvastu-avadānekolikānāmautpattisamāptaḥśubhaṃ||athaśākyānām.....(312b8)bodhisatvocyaviṣyatiṛṃcatamārṣābuddha-kṣetram||itiśrī-mahāvastu-avadānemāyâdi-saptakanyāyāvivāha-kathāṃsamāptām||
-
部局人文社会系研究科・文学部
-
所蔵者東京大学総合図書館
-
提供者東京大学大学院人文社会系研究科インド哲学仏教学研究室、SAT大蔵経テキストデータベース研究会、及び一般財団法人人文情報学研究所
-
メディア(画像等)利用条件https://creativecommons.org/licenses/by/4.0
-
メタデータ利用条件https://creativecommons.org/licenses/by-sa/4.0/deed
コレクション名
-
東京大学総合図書館所蔵 サンスクリット写本 データベース
本データベースは、東京大学総合図書館所蔵サンスクリット写本コレクションのデジタル版である。このデータベースは、一般財団法人人文情報学研究所の技術支援により、東京大学大学院人文社会系研究科インド哲学仏教学研究室及びSAT大蔵経テキストデータベース研究会が運用している。