Vasudhārā dhāraṇī

言語
サンスクリット語
種別
図書
形態
10 inches x 4 1/4 inches
内容記述

(1b1)oṃnamobhagavatyaiārya-vasudhārāyai||evaṃmayāśrutamskasminsamayebhagavānkauśāvyāmmahānagaryāmviharatismakaṇṭhakamañju(?)kemahāvanavaredyoṣilārāmemahatābhikṣusaṃghenasārdhampūrṇa(?)mātrairbhikṣuśataiḥsaṃbahulaiścamahāśrāvakairasaṃkhyeyaiścabodhisatvairmahāsatvaiḥsarva-buddha-guṇa-samanvāgataiḥtatrakhalubhagavānstasyāmevaparṣadi...../(23b5)bhagavānāha||sucandra-gṛhapateḥparipracchetyapiānandadhārayasarva-dhana-dhānya-hiraṇya-suvarṇa-ratna-nidhānamitāpi(!)dhārayasarva-tathāgata-praśa(?)mūlyapidhāraya|sarva-tathāgatâdhiṣṭhitā-vasudhārānāmadhāraṇī'tyapidhāraya||idamavocadbhagavān.....abhyanandanniti||ārya-vasudhārānāmadhāraṇīsamāptāiti||yedharmā.....śramaṇaḥ||śubham||

コレクション名

  • 東京大学総合図書館所蔵 サンスクリット写本 データベース

    本データベースは、東京大学総合図書館所蔵サンスクリット写本コレクションのデジタル版である。このデータベースは、一般財団法人人文情報学研究所の技術支援により、東京大学大学院人文社会系研究科インド哲学仏教学研究室及びSAT大蔵経テキストデータベース研究会が運用している。
シェアする

関連資料

Śiśu-bodhinī (=Samāviveka-ṭīkā) /

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

Padma-purāṇa

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

Svayambhū-purāṇa /

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

Aśvaghoṣâvadāna / Aparimitāyu-dhāraṇī

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

Karuṇā-puṇḍarīkaṃ nāma mahāyāna-sūtra

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

Vāśiṣṭha-paripṛṣṭôpoṣadhâvadāna

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部