Sarva-tathāgatôṣṇīṣa-sitâtapatrā 'parājitā mahā-pratyaṅgirā

言語
サンスクリット語
種別
図書
形態
12 3/4 inches x 4 7/8inches
内容記述

(1b1)oṁnamobhagavatye(!)ārya-mahā-pratyaṅgirāyai||namaḥśrī-sarvva-buddha-bodhisatvebhyaḥ||śrī-sāhasra-pratyaṅgirāṃbhagavatipaścādibuddh'-ātmikāṃsāhasrādikamāra-bhaṅgacaturāṃsahasra-koṭi-gaṇāṃ||sāhasrâyatakoṭiḥloka-nicayābuddhālapantikṣaṇa-sāhasrâdhipatiśvarīṃpraṇamatātāṃ(!)viśva-rūpāṃsadā||evaṃmayāśrutamq...../(97a7)||tadyathā||anare2acare2khakhame2vikhade2vira2vaire2saumye2śātredātremamasarva-vidhyādhipatiyaḥsarva-buddhâdhiṣṭhinesarva-tathāgatôṣṇīṣa-śītāta-patrosarva-duṣṭa-cittānahūṃhūṃphaṭ2svāhā||buddha-yogaṇa-sarvôpadravaprannijaptāḥkartavyāḥ||idamavocatbhagavān...(97b3)...abhyanandanniti||||ityāryya-sarva-tathāgatôṣṇīṣa-śītāta-patrānāmâparajitāyāṃlokānalokāyāṃmahā-pratyaṅgirāyāmdharmma-padeśāstraśupari--dharma-kāya-jñāna-muktimatrakrarāyādharma-desanâdhiṣṭhiraḥśrī-sākyamuni-bhāṣitoparamârthanāmavinirgatamahā-pratyaṅgirāyāmahāvidyā-rajñiḥsapādā-rakṣyābuddha-bhāṣita-parisamāptam||

コレクション名

  • 東京大学総合図書館所蔵 サンスクリット写本 データベース

    本データベースは、東京大学総合図書館所蔵サンスクリット写本コレクションのデジタル版である。このデータベースは、一般財団法人人文情報学研究所の技術支援により、東京大学大学院人文社会系研究科インド哲学仏教学研究室及びSAT大蔵経テキストデータベース研究会が運用している。
シェアする

関連資料

Sarva-tathāgatôṣṇīṣa-sitâtapatrā nāmâparājitā pratyaṅgirā mahā-vidyā-rājñī mahā-pratyaṅgirā / Dhvajâgra-keyūrī (nāma aparājitā dhāraṇī) /

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

sādharmya-dṛṣṭânte 'nvaya-rūpa-vyāptyā kṣaṇa-bhaṅga-siddhi

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

Herūkâdya-vajra-vārāhī-yoga-rājā /

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

Vāśiṣṭha-paripṛṣṭôpoṣadhâvadāna

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

Abhisamayâlaṃkāra-prajñā-pāramitôpadeśa-śāstraPañca-viṃśati-sāhasrikā bhagavatī prajñā-pāramitā

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部