Sarva-tathāgatôṣṇīṣa-sitâtapatrā 'parājitā mahā-pratyaṅgirā
(1b1)oṁnamobhagavatye(!)ārya-mahā-pratyaṅgirāyai||namaḥśrī-sarvva-buddha-bodhisatvebhyaḥ||śrī-sāhasra-pratyaṅgirāṃbhagavatipaścādibuddh'-ātmikāṃsāhasrādikamāra-bhaṅgacaturāṃsahasra-koṭi-gaṇāṃ||sāhasrâyatakoṭiḥloka-nicayābuddhālapantikṣaṇa-sāhasrâdhipatiśvarīṃpraṇamatātāṃ(!)viśva-rūpāṃsadā||evaṃmayāśrutamq...../(97a7)||tadyathā||anare2acare2khakhame2vikhade2vira2vaire2saumye2śātredātremamasarva-vidhyādhipatiyaḥsarva-buddhâdhiṣṭhinesarva-tathāgatôṣṇīṣa-śītāta-patrosarva-duṣṭa-cittānahūṃhūṃphaṭ2svāhā||buddha-yogaṇa-sarvôpadravaprannijaptāḥkartavyāḥ||idamavocatbhagavān...(97b3)...abhyanandanniti||||ityāryya-sarva-tathāgatôṣṇīṣa-śītāta-patrānāmâparajitāyāṃlokānalokāyāṃmahā-pratyaṅgirāyāmdharmma-padeśāstraśupari--dharma-kāya-jñāna-muktimatrakrarāyādharma-desanâdhiṣṭhiraḥśrī-sākyamuni-bhāṣitoparamârthanāmavinirgatamahā-pratyaṅgirāyāmahāvidyā-rajñiḥsapādā-rakṣyābuddha-bhāṣita-parisamāptam||
-
部局人文社会系研究科・文学部
-
所蔵者東京大学総合図書館
-
提供者東京大学大学院人文社会系研究科インド哲学仏教学研究室、SAT大蔵経テキストデータベース研究会、及び一般財団法人人文情報学研究所
-
メディア(画像等)利用条件https://creativecommons.org/licenses/by/4.0
-
メタデータ利用条件https://creativecommons.org/licenses/by-sa/4.0/deed
-
IIIFマニフェストURIhttps://dzkimgs.l.u-tokyo.ac.jp/iiif/skt2020/0445/manifest.json
コレクション名
-
東京大学総合図書館所蔵 サンスクリット写本 データベース
本データベースは、東京大学総合図書館所蔵サンスクリット写本コレクションのデジタル版である。このデータベースは、一般財団法人人文情報学研究所の技術支援により、東京大学大学院人文社会系研究科インド哲学仏教学研究室及びSAT大蔵経テキストデータベース研究会が運用している。