Sarvajña-jina-dhātu-ratna-karaṇḍaka (nāma avalokiteśvara-stotra)

言語
サンスクリット語
種別
図書
形態
9 1/4 inches x 3 inches
内容記述

(1b1)oṃnamolokanāthāya||evaṃmayāśrutamekasminsamayebhagavānāryyâvalokiteśvarasyabhavanepotalakeparvateśikhareramyenānā-vṛkṣa-sahasr'-ākīrṇṇejambūnada-suvarṇṇa-kāñcenâvabhāsenānā-ratnamayebhūmi-pradeśeviharatisma||/(4b4)anenastotrôpahāraṃkuryyāddvāṣṣṭhiṃgaṅgānadīvālukā-samābuddhābhagavantaḥpūjitābhavantisamāvipākonâastiviśeṣaḥ||itisarvvajña-jina-dhātu-ratna-karaṇḍakaṃnāmabhagavanāryyâvalokiteśvara-stotraṃsamāptaṃ||śubhaṃsaṃ933

コレクション名

  • 東京大学総合図書館所蔵 サンスクリット写本 データベース

    本データベースは、東京大学総合図書館所蔵サンスクリット写本コレクションのデジタル版である。このデータベースは、一般財団法人人文情報学研究所の技術支援により、東京大学大学院人文社会系研究科インド哲学仏教学研究室及びSAT大蔵経テキストデータベース研究会が運用している。
シェアする

関連資料

Karuṇā-puṇḍarīkaṃ nāma mahāyāna-sūtra

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

Avalokiteśvara-guṇa-kāraṇḍa-vyūha-sūtra-rāja

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

Abhisamayâlaṃkāra-prajñā-pāramitôpadeśa-śāstraPañca-viṃśati-sāhasrikā bhagavatī prajñā-pāramitā

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

Tattva-jñāna-saṃsiddhiHerukasya sarva-rāga-praśamanī dhāraṇīFragments

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部