Kāraṇḍa-vyūha nāma mahāyāna-sūtra-ratna-rājaNāma-saṅgītiVasudhāra-dhāraṇīVasudhārāyāḥ nāmāṣṭottara-śataka

言語
サンスクリット語
種別
図書
形態
15 inches x 2 inches
内容記述

(1b1)oṃnamaḥsarvva-buddha-bodhisatvebhyaḥ||oṃnamaḥśrīmad-āryāvalokiteśvarāya||evaṃmayāśrutaṃ...../(59a4)ārya-kāraṇḍa-vyūhaṃnāmamahāyānasūtraṃratna-rājaṃsamāptaṃ||.....(59b1)oṃnamomañjunāthāya||athavajradharaḥśrīmāndurdāntadamakaḥpara|tri-loka-vijayīvīro...../(72a2)ārya-māyā-jālāt.....nāma-saṃgītiḥparisamāptāḥ||.....(72b1)oṃnamobhagavatyaiārya-śrī-vasudhariṇyai||||kalpoditenavidhināparipathamānāyādhārayāvividha-ratna-suvarṇṇamayyā|...../(83a4)ārya-śrī-vasudhārānāmadhāraṇīsamāptā||(83a4)oṃnamobha(a5)---||vasudharīvasudharīcavasuśrīśrī...../(84a5)prāpta-sukhavatīṃ||||ārya-śrī-vasudhārāyāḥnāmāṣṭottara-śatakaṃsamyak-saṃbuddha-bhāṣitaṃsamāptaṃ||yedharmā.....(84b4)||śreyo'stu||samvat639.....

コレクション名

  • 東京大学総合図書館所蔵 サンスクリット写本 データベース

    本データベースは、東京大学総合図書館所蔵サンスクリット写本コレクションのデジタル版である。このデータベースは、一般財団法人人文情報学研究所の技術支援により、東京大学大学院人文社会系研究科インド哲学仏教学研究室及びSAT大蔵経テキストデータベース研究会が運用している。
シェアする

関連資料

Catur-viṃśati-pīṭha-pūjā-vidhi and Aṣṭa-mātṛkā-pūjā-vidhiCatur-viṃśati-pīṭha-pūjā-vidhiAṣṭa-mātṛkā-pūjā-vidhi

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

Avalokiteśvara-guṇa-kāraṇḍa-vyūha-sūtra-rāja

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

Karuṇā-puṇḍarīkaṃ nāma mahāyāna-sūtra

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

Muhūrta-cintā-maṇi with its ṭīkā of Pramitâkṣarā

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部

Ekallavīr(ākhy)a-śrī-caṇḍamahāroṣaṇa-tantra

東京大学総合図書館所蔵 サンスクリット写本 データベース | 人文社会系研究科・文学部